Tipitaka.org | Việt dịch: HT. Thích Minh Châu |
1-10. Oghādisuttadasakaṃ | 77 – 85.I-IX. (S.v,292) |
889-898. ‘‘Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro iddhipādā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro iddhipādā bhāvetabbā’’ti. | (Tất cả đoạn này giống các đoạn trước, chỉ khác, ở đây là tu tập bốn như ý túc). |
(Yathā maggasaṃyuttaṃ tathā vitthāretabbaṃ). | |
Oghavaggo aṭṭhamo. | |
Tassuddānaṃ – | |
Ogho yogo upādānaṃ, ganthā anusayena ca; | |
Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti. | |
Iddhipādasaṃyuttaṃ sattamaṃ. |