5. Uppādasaṃyuttaṃ

[26] Chương V – Tương ưng sanh

Tipitaka.org Việt dịch: HT. Thích Minh Châu
1. Cakkhusuttaṃ I. Mắt (Tạp 13, Đại 2,90c) (S.iii,228)
312. Sāvatthinidānaṃ . ‘‘Yo kho, bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo sotassa uppādo ṭhiti…pe… yo ghānassa uppādo ṭhiti… yo jivhāya uppādo ṭhiti… yo kāyassa uppādo ṭhiti… yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca, bhikkhave, cakkhussa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo sotassa nirodho…pe… yo ghānassa nirodho… yo jivhāya nirodho… yo kāyassa nirodho… yo manassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Paṭhamaṃ. 1-2) Nhân duyên ở Sàvatthi… 3) — Này các Tỷ-kheo, sự sanh, sự trú, sự thành, sự xuất hiện của mắt là sự sanh của khổ, sự trú của bệnh hoạn, sự xuất hiện của già chết. 4-8) Sự sanh, sự trú, sự thành, sự xuất hiện của tai… của mũi… của lưỡi… của thân… của ý là sự sanh của khổ, sự trú của bệnh hoạn, sự xuất hiện của già chết. 9) Sự diệt, sự lắng dịu, sự chấm dứt của sắc là sự diệt của khổ, sự lắng dịu của bệnh hoạn, sự chấm dứt của già chết. 10-14) Sự diệt, sự lắng dịu, sự chấm dứt của tai… của mũi… của lưỡi… của thân… của ý là sự diệt của khổ, sự lắng dịu của bệnh hoạn, sự chấm dứt của già chết.
2. Rūpasuttaṃ II. Sắc
313. Sāvatthinidānaṃ. ‘‘Yo kho, bhikkhave, rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo saddānaṃ… yo gandhānaṃ… yo rasānaṃ… yo phoṭṭhabbānaṃ… yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo saddānaṃ… yo gandhānaṃ… yo rasānaṃ… yo phoṭṭhabbānaṃ… yo dhammānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Dutiyaṃ. (Như kinh trên, chỉ thế vào sắc, thanh, hương, vị, xúc, pháp).
3. Viññāṇasuttaṃ III. Thức
314. Sāvatthinidānaṃ . ‘‘Yo kho, bhikkhave, cakkhuviññāṇassa uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo manoviññāṇassa uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, cakkhuviññāṇassa nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo manoviññāṇassa nirodho…pe… jarāmaraṇassa atthaṅgamo’’ti. Tatiyaṃ. (Như kinh trên, chỉ thế vào nhãn thức, nhĩ thức, tỷ thức, thiệt thức, thân thức, ý thức).
4. Samphassasuttaṃ IV. Xúc
315. Sāvatthinidānaṃ . ‘‘Yo kho, bhikkhave, cakkhusamphassassa uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo manosamphassassa uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, cakkhusamphassassa nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo manosamphassassa nirodho…pe… jarāmaraṇassa atthaṅgamo’’ti. Catutthaṃ. (Như kinh trên, chỉ thế vào nhãn xúc, nhĩ xúc, tỷ xúc, thiệt xúc, thân xúc, ý xúc).
5. Samphassajasuttaṃ V. Thọ
316. Sāvatthinidānaṃ. ‘‘Yo kho, bhikkhave, cakkhusamphassajāya vedanāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe…. (Như kinh trên, chỉ thế vào thọ do nhãn xúc sanh, thọ do nhĩ xúc sanh, thọ do tỷ xúc sanh, thọ do thiệt xúc sanh, thọ do thân xúc sanh, thọ do ý xúc sanh).
Yo manosamphassajāya vedanāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, cakkhusamphassajāya vedanāya nirodho vūpasamo…pe… jarāmaraṇassa atthaṅgamo…pe… yo manosamphassajāya vedanāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Pañcamaṃ.  
6. Saññāsuttaṃ VI. Tưởng
317. Sāvatthinidānaṃ. ‘‘Yo kho, bhikkhave, rūpasaññāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpasaññāya nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo dhammasaññāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Chaṭṭhaṃ. (Như kinh trên, chỉ thế vào sắc tưởng, thanh tưởng, hương tưởng, vị tưởng, xúc tưởng, pháp tưởng).
7. Sañcetanāsuttaṃ VII. Tư
318. Sāvatthinidānaṃ . ‘‘Yo kho, bhikkhave, rūpasañcetanāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo dhammasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpasañcetanāya nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo dhammasañcetanāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Sattamaṃ. (Như kinh trên, chỉ thế vào sắc tư, thanh tư, hương tư, vị tư, xúc tư, pháp tư).
8. Taṇhāsuttaṃ VIII. Ái
319. Sāvatthinidānaṃ . ‘‘Yo kho, bhikkhave, rūpataṇhāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpataṇhāya nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo dhammataṇhāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Aṭṭhamaṃ. (Như kinh trên, chỉ thế vào sắc ái, thanh ái, hương ái, vị ái, xúc ái, pháp ái).
9. Dhātusuttaṃ IX. Giới
320. Sāvatthinidānaṃ. ‘‘Yo kho, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo…pe… jarāmaraṇassa pātubhāvo; yo āpodhātuyā… yo tejodhātuyā… yo vāyodhātuyā… yo ākāsadhātuyā… yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, pathavīdhātuyā nirodho…pe… jarāmaraṇassa atthaṅgamo; yo āpodhātuyā nirodho… yo tejodhātuyā nirodho… yo vāyodhātuyā nirodho… yo ākāsadhātuyā nirodho… yo viññāṇadhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Navamaṃ. (Như kinh trên, chỉ thế vào địa, thủy, hỏa, phong, không, thức giới).
10. Khandhasuttaṃ X. Uẩn (S.iii,231)
321. Sāvatthinidānaṃ . ‘‘Yo kho, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vedanāya… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo vedanāya… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Dasamaṃ. (Như kinh trên, chỉ thế vào sắc, thọ, tưởng, hành, thức uẩn).
Uppādasaṃyuttaṃ samattaṃ.  
Tassuddānaṃ –  
Cakkhu rūpañca viññāṇaṃ, phasso ca vedanāya ca;  
Saññā ca cetanā taṇhā, dhātu khandhena te dasāti.