4. Upanisinnavaggo

IV. Phẩm thân cận

Tipitaka.org Việt dịch: HT. Thích Minh Châu
1-11. Mārādisuttaekādasakaṃ I. Màra (Phẩm III – Sơ vấn)
194. Sāvatthinidānaṃ . Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, māro? Rūpaṃ kho, rādha, māro; tatra te chando pahātabbo…pe… viññāṇaṃ māro; tatra te chando pahātabbo…pe… yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.  
195. Yo kho, rādha, māradhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe…. II. Màra Tánh (Phẩm III – Sơ vấn)
196. Yaṃ kho, rādha, aniccaṃ…pe…. III. Vô Thường (Phẩm III – Sơ vấn)
197. Yo kho, rādha, aniccadhammo…pe…. IV. Vô Thường Tánh (Phẩm III – Sơ vấn)
198. Yaṃ kho, rādha, dukkhaṃ…pe…. V. Khổ (Phẩm III – Sơ vấn)
199. Yo kho, rādha, dukkhadhammo…pe…. VI. Khổ Tánh (Phẩm III – Sơ vấn)
200. Yo kho, rādha, anattā…pe…. VII. Vô Ngã (Phẩm III – Sơ vấn)
201. Yo kho, rādha, anattadhammo…pe…. VIII. Vô Ngã Tánh (Phẩm III – Sơ vấn)
202. Yo kho, rādha, khayadhammo…pe…. IX. Tận Diệt (Phẩm III – Sơ vấn)
203. Yo kho, rādha, vayadhammo…pe…. X. Đoạn Diệt (Phẩm III – Sơ vấn)
204. Yo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe…. XI. Tập Khởi (Phẩm III – Sơ vấn)
12. Nirodhadhammasuttaṃ XII. Đoạn Diệt Tánh (Phẩm III – Sơ vấn)
205. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, nirodhadhammo? Rūpaṃ kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.  
Upanisinnavaggo catuttho.  
Tassuddānaṃ –  
Māro ca māradhammo ca, aniccena apare duve;  
Dukkhena ca duve vuttā, anattena tatheva ca;  
Khayavayasamudayaṃ, nirodhadhammena dvādasāti.  
Rādhasaṃyuttaṃ samattaṃ.