Tipitaka.org |
Việt dịch: HT. Thích Minh Châu |
1-11. Mārādisuttaekādasakaṃ |
I. Màra (Phẩm III – Sơ vấn) |
194. Sāvatthinidānaṃ . Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, māro? Rūpaṃ kho, rādha, māro; tatra te chando pahātabbo…pe… viññāṇaṃ māro; tatra te chando pahātabbo…pe… yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti. |
|
195. Yo kho, rādha, māradhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe…. |
II. Màra Tánh (Phẩm III – Sơ vấn) |
196. Yaṃ kho, rādha, aniccaṃ…pe…. |
III. Vô Thường (Phẩm III – Sơ vấn) |
197. Yo kho, rādha, aniccadhammo…pe…. |
IV. Vô Thường Tánh (Phẩm III – Sơ vấn) |
198. Yaṃ kho, rādha, dukkhaṃ…pe…. |
V. Khổ (Phẩm III – Sơ vấn) |
199. Yo kho, rādha, dukkhadhammo…pe…. |
VI. Khổ Tánh (Phẩm III – Sơ vấn) |
200. Yo kho, rādha, anattā…pe…. |
VII. Vô Ngã (Phẩm III – Sơ vấn) |
201. Yo kho, rādha, anattadhammo…pe…. |
VIII. Vô Ngã Tánh (Phẩm III – Sơ vấn) |
202. Yo kho, rādha, khayadhammo…pe…. |
IX. Tận Diệt (Phẩm III – Sơ vấn) |
203. Yo kho, rādha, vayadhammo…pe…. |
X. Đoạn Diệt (Phẩm III – Sơ vấn) |
204. Yo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe…. |
XI. Tập Khởi (Phẩm III – Sơ vấn) |
12. Nirodhadhammasuttaṃ |
XII. Đoạn Diệt Tánh (Phẩm III – Sơ vấn) |
205. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, nirodhadhammo? Rūpaṃ kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti. |
|
Upanisinnavaggo catuttho. |
|
Tassuddānaṃ – |
|
Māro ca māradhammo ca, aniccena apare duve; |
|
Dukkhena ca duve vuttā, anattena tatheva ca; |
|
Khayavayasamudayaṃ, nirodhadhammena dvādasāti. |
|
Rādhasaṃyuttaṃ samattaṃ. |
|