4. Rāgapeyyālaṃ

XVII. Phẩm Thứ Mười Bảy

Tipitaka.org Việt dịch: HT. Thích Minh Châu
231. ‘‘Rāgassa, bhikkhave, abhiññāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, abhiññāya ime dve dhammā bhāvetabbā’’ti. ‘‘Rāgassa, bhikkhave, pariññāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, pariññā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, parikkhayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, parikkhayā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, pahānāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, pahānā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, khayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, khayā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, vayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, vayā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, virāgāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, virāgā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, nirodhāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, nirodhā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, cāgāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, cāgā ime dve dhammā bhāvetabbā. Rāgassa, bhikkhave, paṭinissaggāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Rāgassa, bhikkhave, paṭinissaggāya ime dve dhammā bhāvetabbā’’ti.  Thê nào là hai? Cực thiện cho Tăng chúng và an lạc cho Tăng chúng … chế ngự các người ác và lạc trú cho thuần tịnh Tỷ-kheo … cho diệu pháp được an trú và để hộ trì giới luật. Do duyên hai lợi ích này, này các Tỷ-kheo, Như Lai đã chế lập … giải quyết như trải cỏ ra cho các đệ tử. 3.- Để thắng tri tham, này các Tỷ-kheo, hai pháp cần phải tu tập. Thế nào là hai? Chỉ và Quán. Để thắng tri tham, này các Tỷ-kheo, hai pháp này cần phải tu tập. 4.- Để biến tri tham, này các Tỷ-kheo, … để biến tận, để đoạn tận, để trừ diệt, để biến diệt, để ly tham, để đoạn diệt, để xả bỏ, để từ bỏ tham, hai pháp này cần phải tu tập. Thế nào là hai? Chỉ và Quán … 
232-246. ‘‘Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa, bhikkhave, abhiññāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, abhiññā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, pariññāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, pariññā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, parikkhayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, parikkhayāya ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, pahānāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, pahānā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, khayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, khayā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, vayāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, vayā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, virāgāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, virāgā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, nirodhāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, nirodhā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, cāgāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, cāgā ime dve dhammā bhāvetabbā. Pamādassa, bhikkhave, paṭinissaggāya dve dhammā bhāvetabbā. Katame dve? Samatho ca vipassanā ca. Pamādassa, bhikkhave, paṭinissaggāya ime dve dhammā bhāvetabbā’’ti. 5.- Để thắng tri … để biến tri sân, si, phẫn nộ, hiềm hận, giả dối, não hại, tật đố, xan tham, man trá, phản trắc, cứng đầu, cuồng nhiệt, mạn, quá mạn, kiêu căng, phóng dật,… để biến tận, để đoạn tận, để trừ diệt, để biết diệt, để ly tham, để đoạn diệt, để xả bỏ, để từ bỏ sân … phóng dật, hai pháp này cần phải tu tập. Thế nào là hai? Chỉ và Quán … hai pháp này cần phải tu tập.
(Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.) [( ) etthantare pāṭho sī. syā. kaṃ. pī. potthakesu natthi]  
Rāgapeyyālaṃ niṭṭhitaṃ.  
Dukanipātapāḷi niṭṭhitā.